Bodhisattvādikarmika-mārgāvatāra-deśanā

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2006
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

बोधिसत्त्वादिकर्मिक-मार्गावतार-देशना

bodhisattvādikarmika-mārgāvatāra-deśanā



paramagurave namaḥ|

saṃsāre durgatighnaṃ ca niryāṇābhyudayapradam|

daśadiksarvaratnaṃ ca gurupādaṃ namāmi ca||1||



iha yaḥ svabhāvato mahākaruṇāprajñāvān mahāyānagotrīyaḥ, yaśca pūrvajanmasu mahāyānabhāvukaḥ puruṣaḥ saṃsārasunirviṇṇacittaḥ maraṇānusmṛtikaśca samastabāhyādhyātmika-vastusvalpābhiniveśaḥ, 'ekasatkalyāṇamitrata ekāviparyastamārgaśravaṇe kiṃ na syāt? ahamekaṃ santaṃ anveṣyāmi' - evaṃ cintayan saḥ kalyāṇamitrānurupaṃ gurumanviṣya anyatra nirdiṣṭavat triśaraṇagamanaviśiṣṭaḥ, anantagatīḥ viṣayīkṛtya, sadāśayaḥ, anuttaramahābodhāvasādhāraṇacittotpādaḥ, sadadhyāśayaḥ, māyāśāṭhyarahitabodhiprasthānamahācittoḥ bodhisattvaśīlasya triśikṣāṃ suṣṭhu gṛhṇīyāt| tataḥ śvaśvapacadāsasaṃjñakasya māyāśāṭhyarahitasya tasya bodhisattvasya saṃbhāramārgīyatvād ahorātraṃ kāya-vāk-cittasamastakarmāṇi na vyarthāni bhavanti|

evaṃ tena cittena bhojanamātrājñānam, indriyadvārasaṃvaraṇam, aṇumātre'pyavadye bhayadarśanam, aharniśaṃ yogañca āpādayet| tataḥ śvāsapraśvāsamapi parārtham abhilaṣitukāmaḥ saḥ pañcamaprahara utthāya, uccāraprasrāvatyāgādicaryā sunirvartya madhyadeśapratyantajanapadaviśeṣe snātvā, samastagatīḥ avalambya caturapramāṇairbodhau cittamutpādya, triratnapratimāsamakṣaṃ sulipya sugandhapuṣpaprakaraṃ suvikīrya tadagrato bhūmau jānunī saṃsthāpya, kṛtāñjaliḥ daśadiglokadhāta-samastabuddha-samastadharmamahāyānasaṃghasamakṣaṃ ca asaṃkhyānirvācyakāyavyūhān nirmāya teṣāñcaikaikam caraṇayoḥ supraṇamet| tān aparimitavipulāprameyāmiṣapūjayā pūjayet|

tataḥ pratikāyaṃ anirvacanīyamukhāni pratimukhaṃ cānirvacanīyajihvā nirmāya, svaparapāpān aśeṣān diśet| svaparapuṇyāni cānumodayet| aciram abhisambodhiprāptān buddhān bhagavato dharmacakrapravartanāya adhyeṣayet| ye dharmacakraṃ pravartya āyuḥ saṃskārān parijihīrṣante, ( tān) āsaṃsāram aparinirvāṇāya prārthayeta| teṣāṃ samastakuśalānām anuttarasamyaksambodhau pariṇāmanāṃ kuryāt| yathā sūtre āgatāni tathā pratyaṅgapadāni savistaraṃ paṭhet|

tataḥ saptapūjānantaraṃ sarvasattvān avalambya triśaraṇagamanapadāni triḥ paṭhet| tataḥ bodhicittamutpādayet, yathā vidhau prāpyate tathā ca kuryāt| antaśaśca evam-

buddhaṃ ca dharmañca gaṇottamaṃ ca

yāvaddhi bodhiṃ śaraṇaṃ gato'smi|

dānādi-kṛtyaiśca kṛtairmayaibhiḥ

buddho bhaveyaṃ jagato hitāya||2|| iti triḥ paṭhet|



tataḥ svakāyārpaṇaṃ, tataḥ mahāpuruṣāṇāṃ dharmanaye mahārathināṃ ca mārge avasthānāya pratijānīyāt| tataḥ svaśayyāyāṃ paryaṅkamābhujya gurubhaṭṭāraka-śrī-bodhibhadrakṛta-samādhi-(sambhāra) parivarttoktāninavāṅgāni jñātvā śamathavipaśyanāyogaṃ bhāvayet| so'pi layauddhatyādisamastadoṣān prahāya bhāvanīyaḥ|

tataḥ cakṣurunmīlya, niḥśvasya, bāhyābhyantaravastudarśane-'aho! āścaryam, aho! āścaryam| ākāśopamānutpādataḥ pratītyasamutpādabalena nānābhāseyamavasthitiḥ ayam ' aho! āścaryam' iti vicintya aṣṭamāyopamarupeṇa jānīyāt| tato mahākaruṇacittena samastādṛśyasattvebhyo dharmadeśanārtha yathābodhi mahāyāna-sūtrapāṭhaṃ kuryāt|

tataḥ bhojanāvasare-'ṣaṭtriṃśadaśuciparipūrṇena asāreṇa nāśaparyavasitena kāyenānena tadbuddhadharmakāya-sāramanveṣayāmi' iti vicintya na puṣṭyartha, nāpi rasāsaktayā yānadhiyā bhoktavyam| bhojanamātrāpi jñātavyā| aṣṭāṅgacikitsātantre-

annena kukṣerdvāvaṃśau pānenaikaṃ prapūrayet|

āśrayaṃ pavanādīnāṃ caturthamavaśeṣayet||3|| iti|

tadbhojanaṃ caturbhāgeṣu vibhājyam| prathamo bhāgastriratnebhyo gurave cārpaṇīyaḥ| ekaṃ bhāgaṃ svayameva bhuñjīt| eko bhāgo bālebhyo'nāthebhyaśca deyaḥ| ekaśca bhāgaḥ kukkurakākāditiryagbhyo deyaḥ| kaiściccaryāsaṅgraho'nyathāpi kathitaḥ| anyo nayastu caryāsaṅgrahapradīpoktavat|



tataḥ pūrvāhṇayāmeṣvapi pañcamaprahare yathoktavat sarvaṃ kāryam| madhyāhne sandhyāyāṃ rātreḥ prathame madhye ca yāme sarvathā yathoktāḥ sarve vidhayaḥ pūrayitavyāḥ| 'tādṛgyoginastasya nidrāśayanakālaniyamo nāsti' evaṃ guravo vadanti| tādṛgyoginaḥ sambhāramārgīyāḥ, mokṣamārgīyakuśalamūlotpādakāmaādikārmikā ahorātraṃ vyarthamanavasthitāḥ, tādṛgbhya āpattidoṣaḥ kathaṃ bhavet| yadi durvāsanābalād āpattirbhavet, evaṃ śīghram pratikuryāt|

evaṃ teṣāṃ ṣaḍyāmānām aṣṭādaśadhā vibhāge kṛte sati catuḥpañcāśatkṣaṇā bhaviṣyanti| bodhisattvā api uttamamadhyamā ( 'dhamāḥ) nava syuḥ|gurupadeśataḥ pratipattyupāyān jānīyāt|

śreṣṭhaiḥ samākhyātatamaṃ sumārga bodhiprabhādyaiḥ kalitaśca śiṣyaiḥ|

gattvā mahāyānakulābhijātaiḥ prāpyaṃ padaṃ tad dvipadendrakasya||4||



gururhi bhaṭṭārakabodhisattvaḥ bodhiprabhairbhikṣuvaraiḥ praṇunnaḥ|

anūditā śīlajayena bhikṣuṇā caren mahāyānapathānuyāyī||5||



'bodhisattvādikarmikamārgāvatāradeśanā' ācāryadīpaṅkaraśrījñānaviracitā samāptā||

tenaiva paṇḍitena lokacakṣuṣā ca jayaśīlena anūditā||